નંદકુમારાષ્ટકમ

सुन्दर गोपालं उरवनमालं नयन वशालं दुःख हरं,

वृन्दावन चन्द्रं आनंदकंदं परमानन्दं धरणधरं !

वल्लभ घनश्यामं पूरण कामं अत्यभरामं प्रीतकरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम

 

सुन्दरवारज वदनं निजर्तमदनं आनन्दसदनं मुकुटधरं,

गुंजाकृतहारं वपनवहारं परमोदारं चीरहरम !

वल्लभ पटपीतं कृतउपवीतं करनवनीतं वबुधवरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम !!

 

शोभत मुख धूलं यमुना कूलं नपट अतूलं सुखदतरं,

मुख मिण्डत रेणुं चारत धेनुं बािजत वेणुं मधुर सुरम !

वल्लभ अत वमलं शुभपदकमलं नखरुच अमलं तमरहरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम

 

शर मुकुट सुदेशं कुंचत केशं नटवरवेशं कामवरं,

मायाकृतमनुजं हलधर अनुजं प्रतहदनुजं भारहरम !

वल्लभ व्रजपालं सुभग सुचालं हत अनुकालं भाववरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम !!

 

इन्दवरभासं प्रकट्सुरासं कुसुमवकासं वंशीधरं,

हृतमन्मथमानं रूपनधानं कृतकलगानं चत्तहरं !

वल्लभ मृदुहासं कुंजनवासं ववधवलासं केलकरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम !!

 

अत परं प्रवीणं पालतदनं भक्ताधीनं कमर्करं,

मोहन मतधीरं फणबलवीरं हतपरवीरं तरलतरं !

वल्लभ व्रजरमणं वारजवदनं जलधरशमनं शैलधरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम

 

जलधरद्युतअंगं ललतत्रभंगं बहुकृतरंगं रसकवरं,

गोकुलपरवारं मदनाकारं कुंजवहारं गूढनरम !

वल्लभ व्रजचन्दं सुभग सुचन्दं कृताअनन्दं भ्रांतहरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम !!

 

वंदत युग चरणं पावन करणं जगत उद्धरणं वमलधरं,

कालय शर गमनं कृत फणनमनं घातत यमनं मृदुलतरं !

वल्लभ दुःखहरणं नरमलचरणं अशरण शरणं मुिक्तकरं,

भज नंद कुमारं सवर्सुख सारं तत्ववचारं ब्रह्मपरम

 

इत श्रीमद वल्लभाचायर् वरचतं नन्दकुमाराष्टकं समाप्तं

Blog at WordPress.com.